梵語千字文

梵語千字文

梵語千字文,由唐代佛經翻譯家義淨編寫,系模仿南朝梁代周興嗣次韻形式,把最常用的一千個漢字跟一千個梵文單詞按意義联綴成篇,以供中國佛教僧俗大眾學習梵語使用。若掌握一千個梵文單詞,再熟悉三種數(單數、雙數、複數)、八種格(主格、賓格、用格、與格、來格、屬格、位格、呼格)的變化,就可以說已經進入世界上最複雜的語言---梵語的大門。

基本信息

簡介

只從中文的選字及編排上,就可看出義淨大師駕馭語言的高超水平,由此也可預見他在梵文語言領域的非凡造詣。梵語被印度人稱為“神的語言”(Gīrvāņa-bhāşā),最早的梵文字母Brāhmī 據說是由梵天Brahma創造的。直到今天,在印度婆羅門教的各個寺廟裡,仍然在使用梵文進行祭神、祈禱等宗教活動。為了更好地了解佛陀弘揚的高深哲學,為了更準確地念誦梵文咒語,神州大地上仍有不少學人想學習梵文,

意義

因此義淨大師的《梵語千字文》仍然具有非常重要的現實意義,通過義淨大師打開的這道慈悲、方便之門,學人們定會進入一個風光無限的嶄新樂園。

原文

《梵語千字文》原文

svarga pŗthivī sūrya candra

天 地 日 月 4

chāyā ātapah paripūrņu adeśa

陰 陽 圓 矩 8

divāsah rattri ālokah andhakarah

晝 夜 明 闇 12

devagarjati vidyut vāyu varşa

雷 電 風 雨 16

tāraka srota megha vidanita

星 流 雲 散 20

yati āiśa gata laï gŗhņa

往 來 去 取 24

pūrva paścima dakşiņa uttara

東 西 南 北 28

upara heşţa parasmara prativaddha

上 下 相 輔 32

devaputra mantri dāsa divīra

皇 臣 仆 吏 36

mahārgha samargha kumāra valitvā

貴 賤 童 豎 40

niyata śānta parivarta dravya

刊 定 品 物 44

abhişeka sthita mahānagara svāmi

策 立 州 主 48

sarasvati śikşaca nīti likhah

辯 教 禮 書 52

sthāpitah uru sabhā nigamah

置 設 衙 府 56

pitā mātā jyeşţa bhrāta kanyasa bhrāta

父 母 兄 弟 60

śoka artha vŗhat prasāda

孝 義 弘 撫 64

bhāgineya syāla pŗthak prativeśa

甥 舅 異 隣 68

jyeşţa pitŗvya pitŗvya ekasthā mela

伯 叔 同 聚 72

praņāma kāri mitra pakşa

奉 事 友 朋 76

karuņa priya daridrā adravya

矜 愛 貧 寠 80

parvata amgaņa mandarā ucchrapita chattra

山 庭 蔽 軒 蓋  85

śuci aţavī cihna puşpa stambha

淨 野 標 花 柱 90

mŗşţa sveta samāpta sahasra śarad

美 素 竟 千 秋 95

kuśale śabda samcāra prabheda puraņa

嘉 聲 傳 萬 古  100

puruşa strī pratyāgamana vivāha

男 女 迎 嫁 104

hakkāra jīvitam nimitta ākarşa

喚 命 招 追 108

vikrīņa krīņa nişkrama praviśa

賣 買 出 入  112

gŗhī karaņīya samvyāvahāra java

俗 務 交 馳  116

haţţa prasāra vaņija vikrīlā

市 店 商 貨  120

prāsādika durvarņa balabahuh durbala

妍 醜 強 羸  124

pūrva prasāda stoka phovani

先 蒙 少 贈  128

adya pratipūja guru hovaņī

今 酬 重 遺 132

eka śrūta śilā śaila

一 聞 砥 礪 136

puna samjñā garhaņa nīti

再 想 箴 規  140

gorava śarīra pardhva durbhikşā

謹 身 節 儉  144

vigata iha atako

離 此 而 誰  148

nişţa vara virūpa nirvŗta

終 希 惡 滅 152

sarvakāla guruśradvā puņya susthita

恆 敦 福 綏 156

pīdā yathā pratiśabda pratyuttara

禍 如 響 應  160

kuśala yadi chāyā anupaścāt

善 若 影 隨  164

citrakarmma nāma muktācira wresthamusāra

圖 名 璀 燦 168

kūta samskāra guņaja śādvala

積 行 葳 蕤 172

tvayā guru vidah prajñā

汝 欽 叡 哲 176

yathā guñjā dhenita āra

猶 囊 裏 錐  180

yatkimci mahā gaurava śilā guņa

鹹 京 遵 碩 德 185

kacchapa saraga udghāţa devatā śāstā

龜 洛 啟 神 師 190

yadi śakya tuşţa rāttrittra mŗta

既 能 歡 夕 殞 195

katama prāpta duhkha pratyuşa bhukşā

何 得 苦 朝 飢 200

vyākhyānam patha śastra mabju

講 道 論 妙 204

āsphoţa dyota vyavahāra artha

激 揚 理 致  208

akşara āsthāyi upurāpa talasi

文 參 疊 席   212

prajñā atikrāntā dŗşţi catvāraţa

聰 過 閱 肆  216

musāra racana preraņa bhadra

玉 砌 推 賢  220

pāşāņa vāha bhaganakşirya anatikrama

石 渠 讓 次  224

vicāra pratyakşa hoti anyathā

檢 驗 是 非  228

pravijaya sama mūrkha jñāna

提 斯 愚 智 232

kākali patita prava puşpa

紙 落 浮 花  236

kāvya nişpanna maryādā surāga

詩 成 含 翠  240

kalāma ana accha roma ūrņa

筆 不 停 毫  244

pada nirupatrava parivartta akşara

句 寧 易 字  248

abhiprāya samketa rija spraşţa

意 存 忠 直  252

ma pratişedha api mithyā prosāka

弗 尚 邪 媚  256

kevala praviveka gambhīra satva

獨 暢 幽 情  260

avanata ākarşa praśnika cinta

偏 抽 雅 思  264

khaņda prārthana prāyāna jana

片 淑 求 仁  268

svāmi putra ma bhājana

君 子 匪 器  272

bhāga vijñāna ma ‧krā gughā

寸 伎 勿 嫌 276

kharkhaţa duşkara samanta sampanta

固 難 周 備 280

sapta krama nimagna vak dūra

七 步 沈 辭 遠 285

trīņi samkşepa duravavodha medhāvī guhya

三 略 玄 英 秘 290

ucita tulya śraddhā sthita jana

銓 衡 信 立 人 295

abhiprasanna kaşţa natāvagī sravati patita

誠 哉 未 淪 墜 300

katvavāra śastra setu śula

兵 戎 偃 戟 304

yodha kşatrīya abhudgata dyota

武 帝 騰 輝 308

riddhi rathya dhāva sthāna

通 衢 走 驛 312

grantha kşuņņavarmma pariveşţa dhvaja

結 陌 縈 旗 316

nava mahānadya hakşa pakşa

九 江 躍 羽 320

第二節

catvāra samudra darśaya tejanām

四 海 呈 威 324

tāmmra gŗhavamga cchitŗ prapāta

銅 梁 截 險 328

khadga dhavalaghara prayojana vavmī

劍 閣 要 機 332

bhadra avaskanda vidhavī vināśa

好 謀 宣 敗 336

anta dhtadava kadācit parama

臨 敵 慮 微 340

jaya kañjā mahā bhaya

勝 懷 大 懼 344

dadāmi svalpa na paribhava

雖 劣 莫 欺 348

matsya vitarka kevala krama

魚 麗 只 進 352

kraubca phalgana pakşa yugala utayati

鶴 翼 雙 飛 356

rakta citta jāla kavaţa

赤 心 罔 詐 360

pītalam udbheda avguşţha pratyeka

黃 泉 指 期 364

ādi prathama tuşţa utsāha

初 首 欣 効 368

dāya sthānam anutnata vicikitsā

賞 職 靡 疑 372

vāhu ūrū yatna dŗddha

肱 股 竭 操 376

sakhāya paricāraka deva sopānām

佐 弼 乾 基 380

preşaya preşaka bhomadevata samślaşa nihata

送 使 祇 連 伏 385

bhramyati cihna nakşatra bhīruvāra śaraņa

鏇 旌 宿 慎 歸 390

skanda śānta bhuja vakşa abhyantara

息 靜 肩 胸 裏 395

yuddha addhala moţţa pānaka āhara

戰 遂 肥 飲 食 400

bhakta śāka lavaņa śukta

飯 菜 鹽 酢 404

tīvalā drava maņda phala

羹 臛 餅 果 408

modaya latuka guda ikşu

喜 團 糖 蔗 412

āsvāda carva sādrarka tumburu

噉 嚼 姜 椒 416

bhalu marica rarthī sarşapa piņdala

芥 白 芥 芋 420

paca pakka anumāna drviuttola

煮 熟 斟 酌 424

gaurava āpekşa dhara dīyatām

恭 敬 持 與 428

phela pātra ekānta pheda

盤 盂 屏 卻 432

svastikāsana veśśa aghila khaţţa

踞 坐 小 床 436

granthi vandha vastra koņa

返 系 衣 角 440

bhubja samapta samcāra sthāna

飡 罷 遷 位 444

danta kāşţa kamkada dhova

齒 木 梳 濯 448

gāva śakŗgī pralepa pumcchida

牛 糞 塗 拭 452

śoca prakşalita kalāci cavţu

洗 滌 匙 杓 456

koşţika gabja randhanaśālā śālāmaņdapi

倉 庫 廚 廳 460

sabcaya ţhavasukha sthālī kaţţaha

儲 安 釜 鍋 464

āyudha dātram ghaţa kumbha

刀 鎌 砙 瓮 468

kuţārī śūrpa rajju varatram

斧 箕 繩 索 472

atikrama viloma rājaśāsana ekeka

違 拒 勅 條 476

rājakula adhikaraņa grāha bandha

官 司 執 縛 480

paripāla śarīra janīhi manda mūla

養 躬 知 患 本 485

sahāya śānti ekākī mukta vana tana

遂 靜 棲 林 薄 490

ekāgramana caryā svabhūmi prabhūta ekacinta

專 崇 社 多 志 495

śīghra sampreşa eta sīvana laghna

急 遣 斯 封 著 500

vasanta halavāvi vavah

春 耕 種 植 504

āheţa kşetra samāra kŗşi

畎 畝 營 農 508

udghaţa puşkaraņī avatāra varta

決 池 降 澤 512

hala mathi dāna śramatva

犁 耮 施 功 516

ālasya katvāvāra sūryodaya śayati

懶 夫 晨 寐 520

udyukta satyuruşa rātrī udita

勤 仕 宵 興 524

mastrāka lakuţa śakaţa yuga

鞭 杖 車 輿 528

khara bhāra aśva yāna

驢 馱 馬 乘 532

phala śakti dhanuşa kāņda

排 槊 弓 箭 536

śatru adaloma bhāga patita

逆 順 分 崩 540

dhānya tila sasya godhūma

稻 麻 豆 麥 544

kara bhara varşa mārgaya

課 役 年 征 548

śalāka māva daśa āphaka gaņanta

籌 量 斛 數 552

gaņana gaņita āphaka prastha

計 算 斗 升 556

paţţa bhavga hasta vidasti

絹 布 肘 度 560

bhŗtaka ārgha āśraya pratyaya

雇 價 依 憑 564

paţţa sūtara piţaka pidāyī

絲 縷 箱 筐 568

sūcī sūtram karpa sīva

針 綖 裁 縫 572

vīthī gīti vīdhiraccha nāda

街 吟 巷 吼 576

ruşţa hasita mavgalya amavgalya

嗔 笑 吉 凶 580

cchinda śikhara nava amkura ākāśavarņa

絕 嶺 新 芝 碧 585

pīņā kumja purāņa kesara kusumbhavarņa

危 巒 舊 蕊 紅 590

udghāda vadhana pathya ākarşa bhagga

解 帶 宜 攀 折 595

sāmanya āsarbha kşetram ghara pītāmahā

共 鄙 田 家 翁 600

梵語千字文上1-20 梵語千字文上1-20
梵語千字文下1-20 梵語千字文下1-20
梵語千字文上21-40 梵語千字文上21-40
梵語千字文下21-29 梵語千字文下21-29

相關詞條

熱門詞條

聯絡我們